B 375-41 Mahāpātrapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 375/41
Title: Mahāpātrapūjā
Dimensions: 14.5 x 6.8 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 856
Acc No.: NAK 8/220
Remarks:


Reel No. B 375-41 Inventory No. 33308

Title Mahāpātrapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 25.8 x 8.4 cm

Folios 6

Lines per Folio 6

Date of Copying Bhaktapur

Place of Copying SAM (NS) 856

Place of Deposit NAK

Accession No. 1/1696-220

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgaṇapataya nama ||

oṃ śrīkuladevyai nama ||

śrī gurubhyo(2) nama |

paramagurubhyo nama |

parameṣṭigurubhyo nama |

parā(3)paragurubhyo nama ||

aiṃ hrīṃ śrīṃ hsphreṃ hsauṃ ||

guru namaskāraṃ kṛtvā (4) |

kara vaktrāṇgaṃ nyāsa || jalapātra |

arghapātra | ātmapūjā (5) || āvāhaṇa ||

pañcabali || jāpastotra ||

atha mahāpātre pu(6)janaṃ || ādhārasaktetyādi ||

dhyāna ||

lākṣārasānabhā(exp. 3t1)devī, javādāḍimarāgiṇī |

yauvano[[ttuṅgapīnāṃgī]], trine(2)trādivyarūpinī ||

madirānanda caitanya, bhujāṣṭādaśādhāri(3)ṇī |

khaḍgatriśūlaṃ vajrañ ca, ḍiṇḍimaṃ mudgaraṃ tathā |

gadāpadma(4)varaṃ pātraṃ, savyahaste virājite |

pheṭakāṅkuśa ghaṇṭhā ca(5) khaṭvāṅgaṃ vadhya kaṃbujaṃ ||

nīlotpalābhayevindu vāmahasteṣu (6) dhāriṇī |

divyaratna kṛtā tāpa, hemābharaṇabhuṣitā ||

sve(b1)tapadmāsanādevī vaddhapadmāsanasthitā |

evaṃ rūpā mahāde(2)vī, vāruṇī visvarūpiṇī ||

kramena siddhidaveva, kriyā si(3)ddhi samantravita |

saṃsedyate mahāvidyāṃ, prāyaścitodiso (4) dhanaṃ ||

mahāsiddhikaraṃ caiva, mahāsārapramecanī ||

mahā(5)sāntikakara nityaṃ mahāvyādhi rujīpahaṃ ||

evaṃ siddhika(6)rīdevī pātrapūjā mahatphalaṃ ||

iti dhyāna || navānmā ||

(exps. 2, ll. 1-3b6)

End

sāmbhavīsagaṇā sarvve, mavatāra parameśvarī (6)

yathokta vidhinā saṃmyak hetubhiḥ bhojya pū(exp. 6b1)jikā ||

nunādhikaṃ kṛtā pūjā, jādi chidram achi(2)drakaṃ

sapūrṇṇa sarvvabhāvodhi kṣaṃmyatāṃ parameśva(3)rī ||

gaccha gaccha ganā sarvve, svasvasthāna [[ga]]taṃ bhavet (4)

rakṣa rakṣa mahesāni punarāvijayāya ca || (exp. 6t, ll.5-b4)

«Written in second hand:»

❖ samvat 856 māgha kṛṣṇa ṣaṣṭhī budhavāra thvakuhnu śrīśrījagajja(exp. 7b2)yamalla rājā paraloka lābha juo dina || || ||

Colophon

Microfilm Details

Reel No. B 375/41

Date of Filming 04-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 21-03-2007

Bibliography