B 375-41 Mahāpātrapūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 375/41
Title: Mahāpātrapūjā
Dimensions: 14.5 x 6.8 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 856
Acc No.: NAK 8/220
Remarks:
Reel No. B 375-41 Inventory No. 33308
Title Mahāpātrapūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 25.8 x 8.4 cm
Folios 6
Lines per Folio 6
Date of Copying Bhaktapur
Place of Copying SAM (NS) 856
Place of Deposit NAK
Accession No. 1/1696-220
Manuscript Features
Excerpts
Beginning
❖ oṃ śrīgaṇapataya nama ||
oṃ śrīkuladevyai nama ||
śrī gurubhyo(2) nama |
paramagurubhyo nama |
parameṣṭigurubhyo nama |
parā(3)paragurubhyo nama ||
aiṃ hrīṃ śrīṃ hsphreṃ hsauṃ ||
guru namaskāraṃ kṛtvā (4) |
kara vaktrāṇgaṃ nyāsa || jalapātra |
arghapātra | ātmapūjā (5) || āvāhaṇa ||
pañcabali || jāpastotra ||
atha mahāpātre pu(6)janaṃ || ādhārasaktetyādi ||
dhyāna ||
lākṣārasānabhā(exp. 3t1)devī, javādāḍimarāgiṇī |
yauvano[[ttuṅgapīnāṃgī]], trine(2)trādivyarūpinī ||
madirānanda caitanya, bhujāṣṭādaśādhāri(3)ṇī |
khaḍgatriśūlaṃ vajrañ ca, ḍiṇḍimaṃ mudgaraṃ tathā |
gadāpadma(4)varaṃ pātraṃ, savyahaste virājite |
pheṭakāṅkuśa ghaṇṭhā ca(5) khaṭvāṅgaṃ vadhya kaṃbujaṃ ||
nīlotpalābhayevindu vāmahasteṣu (6) dhāriṇī |
divyaratna kṛtā tāpa, hemābharaṇabhuṣitā ||
sve(b1)tapadmāsanādevī vaddhapadmāsanasthitā |
evaṃ rūpā mahāde(2)vī, vāruṇī visvarūpiṇī ||
kramena siddhidaveva, kriyā si(3)ddhi samantravita |
saṃsedyate mahāvidyāṃ, prāyaścitodiso (4) dhanaṃ ||
mahāsiddhikaraṃ caiva, mahāsārapramecanī ||
mahā(5)sāntikakara nityaṃ mahāvyādhi rujīpahaṃ ||
evaṃ siddhika(6)rīdevī pātrapūjā mahatphalaṃ ||
iti dhyāna || navānmā ||
(exps. 2, ll. 1-3b6)
End
sāmbhavīsagaṇā sarvve, mavatāra parameśvarī (6)
yathokta vidhinā saṃmyak hetubhiḥ bhojya pū(exp. 6b1)jikā ||
nunādhikaṃ kṛtā pūjā, jādi chidram achi(2)drakaṃ
sapūrṇṇa sarvvabhāvodhi kṣaṃmyatāṃ parameśva(3)rī ||
gaccha gaccha ganā sarvve, svasvasthāna [[ga]]taṃ bhavet (4)
rakṣa rakṣa mahesāni punarāvijayāya ca || (exp. 6t, ll.5-b4)
«Written in second hand:»
❖ samvat 856 māgha kṛṣṇa ṣaṣṭhī budhavāra thvakuhnu śrīśrījagajja(exp. 7b2)yamalla rājā paraloka lābha juo dina || || ||
Colophon
Microfilm Details
Reel No. B 375/41
Date of Filming 04-12-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 21-03-2007
Bibliography